Pūrvāparakoṭiparīkṣā ekādaśamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्

11

pūrvāparakoṭiparīkṣā ekādaśamaṃ prakaraṇam|



pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ|

saṃsāro'navarāgro hi nāsyādirnāpi paścimam||1||



naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet|

tasmānnātropapadyante pūrvāparasahakramāḥ||2||



pūrvaṃ jātiryadi bhavejjarāmaraṇamuttaram|

nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ||3||



paścājjātiryadi bhavejjarāmaraṇamāditaḥ|

ahetukamajātasya syājjarāmaraṇaṃ katham||4||



na jarāmaraṇenaiva jātiśca saha yujyate|

mriyeta jāyamānaśca syāccāhetukatobhayoḥ||5||



yatra na prabhavantyete pūrvāparasahakramāḥ|

prapañcayanti tāṃ jātiṃ tajjarāmaraṇaṃ ca kim||6||



kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇameva ca|

vedanā vedakaścaiva santyarthā ye ca kecana||7||



pūrvā na vidyate koṭiḥ saṃsārasya na kevalam|

sarveṣāmapi bhāvānāṃ pūrvā koṭirna vidyate||8||